A 552-24 Kārakaśabdabodhaprakāśikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 552/24
Title: Kārakaśabdabodhaprakāśikā
Dimensions: 25.2 x 10.6 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/3881
Remarks: A 860/6, A


Reel No. A 552-24

Inventory No.: 30146

Reel No.: A 552/24

Title Kārakaśābdabodhaprakāśikā

Subject Vyākaraṇa

Language Sanskrit

Reference

Manuscript Details

Script Devanagari

Materialpaper

State incomplete

Size 25.5 x 10.6 cm

Folios 9

Lines per Folio 13–16

Foliation figures on the verso, in the upper left-hand margin under the word śrī and in the lower right-hand margin under the word rāmaḥ

King

Place of Deposit NAK

Accession No. 5/3881

Manuscript Features

Exposure numbers 1, 5 and 10 are out of focus.

Excerpts

Beginning

śrīgaṇeśāyārhaniśam || ||

atha kārakasya śābdabodhaprakāśikā likhyate || ||

prātipadiketi | prātipadikārthaniṣṭhati yatopasthitikatvavadarthe eva prathamā bhavati | yasmin prātipadike uccarite yasyārthasya niyatenopasthitiḥ sa prātipadikārthaḥ | droṇeti | droṇābhinnaparimāṇaniṣṭhaparicchedakatānirūpitapariccheṣva(!)tāvān brīhiḥ | saṃbodhaneti | svābhipretārthajanako vyāpāraḥ kāraketi | (fol. 1v1–3)

End

śeṣe ṣaṣṭhī | rājñaḥ puruṣa iti | rājanirūpitasvatvavadabhinnapuruṣa iti bodhaḥ | etatprakaraṇe jño vida°° | adhīgartha°° | kṛñaḥ prati°° | rujārthānāṃ 4 āśiṣi°° 5 jāsini praha°° 6 vyavahṛpaṇoḥ sa°° | kṛtvortha pra°° 8 iti aṣṭa sūtryāḥ śeṣe ṣaṣṭhī vidhāyakatve śeṣe ṣaṣṭhītyanenaiva siddhatvāt śeṣe ṣaṣṭhīvidhāne[[na]] tātparyaṃ (fol. 8r14–15)

Colophon

Microfilm Details

Reel No.:A 552/24

Date of Filming 25-04-1973

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 28-08-2009

Bibliography