A 552-24 Kārakaśabdabodhaprakāśikā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 552/24
Title: Kārakaśabdabodhaprakāśikā
Dimensions: 25.2 x 10.6 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/3881
Remarks: A 860/6, A
Reel No. A 552-24
Inventory No.: 30146
Reel No.: A 552/24
Title Kārakaśābdabodhaprakāśikā
Subject Vyākaraṇa
Language Sanskrit
Reference
Manuscript Details
Script Devanagari
Materialpaper
State incomplete
Size 25.5 x 10.6 cm
Folios 9
Lines per Folio 13–16
Foliation figures on the verso, in the upper left-hand margin under the word śrī and in the lower right-hand margin under the word rāmaḥ
King
Place of Deposit NAK
Accession No. 5/3881
Manuscript Features
Exposure numbers 1, 5 and 10 are out of focus.
Excerpts
Beginning
śrīgaṇeśāyārhaniśam || ||
atha kārakasya śābdabodhaprakāśikā likhyate || ||
prātipadiketi | prātipadikārthaniṣṭhati yatopasthitikatvavadarthe eva prathamā bhavati | yasmin prātipadike uccarite yasyārthasya niyatenopasthitiḥ sa prātipadikārthaḥ | droṇeti | droṇābhinnaparimāṇaniṣṭhaparicchedakatānirūpitapariccheṣva(!)tāvān brīhiḥ | saṃbodhaneti | svābhipretārthajanako vyāpāraḥ kāraketi | (fol. 1v1–3)
End
śeṣe ṣaṣṭhī | rājñaḥ puruṣa iti | rājanirūpitasvatvavadabhinnapuruṣa iti bodhaḥ | etatprakaraṇe jño vida°° | adhīgartha°° | kṛñaḥ prati°° | rujārthānāṃ 4 āśiṣi°° 5 jāsini praha°° 6 vyavahṛpaṇoḥ sa°° | kṛtvortha pra°° 8 iti aṣṭa sūtryāḥ śeṣe ṣaṣṭhī vidhāyakatve śeṣe ṣaṣṭhītyanenaiva siddhatvāt śeṣe ṣaṣṭhīvidhāne[[na]] tātparyaṃ (fol. 8r14–15)
Colophon
Microfilm Details
Reel No.:A 552/24
Date of Filming 25-04-1973
Exposures 12
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 28-08-2009
Bibliography